Declension table of ?adarśanīyā

Deva

FeminineSingularDualPlural
Nominativeadarśanīyā adarśanīye adarśanīyāḥ
Vocativeadarśanīye adarśanīye adarśanīyāḥ
Accusativeadarśanīyām adarśanīye adarśanīyāḥ
Instrumentaladarśanīyayā adarśanīyābhyām adarśanīyābhiḥ
Dativeadarśanīyāyai adarśanīyābhyām adarśanīyābhyaḥ
Ablativeadarśanīyāyāḥ adarśanīyābhyām adarśanīyābhyaḥ
Genitiveadarśanīyāyāḥ adarśanīyayoḥ adarśanīyānām
Locativeadarśanīyāyām adarśanīyayoḥ adarśanīyāsu

Adverb -adarśanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria