Declension table of ?adantajāta

Deva

NeuterSingularDualPlural
Nominativeadantajātam adantajāte adantajātāni
Vocativeadantajāta adantajāte adantajātāni
Accusativeadantajātam adantajāte adantajātāni
Instrumentaladantajātena adantajātābhyām adantajātaiḥ
Dativeadantajātāya adantajātābhyām adantajātebhyaḥ
Ablativeadantajātāt adantajātābhyām adantajātebhyaḥ
Genitiveadantajātasya adantajātayoḥ adantajātānām
Locativeadantajāte adantajātayoḥ adantajāteṣu

Compound adantajāta -

Adverb -adantajātam -adantajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria