Declension table of ?adantajāta

Deva

MasculineSingularDualPlural
Nominativeadantajātaḥ adantajātau adantajātāḥ
Vocativeadantajāta adantajātau adantajātāḥ
Accusativeadantajātam adantajātau adantajātān
Instrumentaladantajātena adantajātābhyām adantajātaiḥ adantajātebhiḥ
Dativeadantajātāya adantajātābhyām adantajātebhyaḥ
Ablativeadantajātāt adantajātābhyām adantajātebhyaḥ
Genitiveadantajātasya adantajātayoḥ adantajātānām
Locativeadantajāte adantajātayoḥ adantajāteṣu

Compound adantajāta -

Adverb -adantajātam -adantajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria