Declension table of ?adantāghātinī

Deva

FeminineSingularDualPlural
Nominativeadantāghātinī adantāghātinyau adantāghātinyaḥ
Vocativeadantāghātini adantāghātinyau adantāghātinyaḥ
Accusativeadantāghātinīm adantāghātinyau adantāghātinīḥ
Instrumentaladantāghātinyā adantāghātinībhyām adantāghātinībhiḥ
Dativeadantāghātinyai adantāghātinībhyām adantāghātinībhyaḥ
Ablativeadantāghātinyāḥ adantāghātinībhyām adantāghātinībhyaḥ
Genitiveadantāghātinyāḥ adantāghātinyoḥ adantāghātinīnām
Locativeadantāghātinyām adantāghātinyoḥ adantāghātinīṣu

Compound adantāghātini - adantāghātinī -

Adverb -adantāghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria