Declension table of ?adanīya

Deva

MasculineSingularDualPlural
Nominativeadanīyaḥ adanīyau adanīyāḥ
Vocativeadanīya adanīyau adanīyāḥ
Accusativeadanīyam adanīyau adanīyān
Instrumentaladanīyena adanīyābhyām adanīyaiḥ adanīyebhiḥ
Dativeadanīyāya adanīyābhyām adanīyebhyaḥ
Ablativeadanīyāt adanīyābhyām adanīyebhyaḥ
Genitiveadanīyasya adanīyayoḥ adanīyānām
Locativeadanīye adanīyayoḥ adanīyeṣu

Compound adanīya -

Adverb -adanīyam -adanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria