Declension table of ?adakṣiṇyā

Deva

FeminineSingularDualPlural
Nominativeadakṣiṇyā adakṣiṇye adakṣiṇyāḥ
Vocativeadakṣiṇye adakṣiṇye adakṣiṇyāḥ
Accusativeadakṣiṇyām adakṣiṇye adakṣiṇyāḥ
Instrumentaladakṣiṇyayā adakṣiṇyābhyām adakṣiṇyābhiḥ
Dativeadakṣiṇyāyai adakṣiṇyābhyām adakṣiṇyābhyaḥ
Ablativeadakṣiṇyāyāḥ adakṣiṇyābhyām adakṣiṇyābhyaḥ
Genitiveadakṣiṇyāyāḥ adakṣiṇyayoḥ adakṣiṇyānām
Locativeadakṣiṇyāyām adakṣiṇyayoḥ adakṣiṇyāsu

Adverb -adakṣiṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria