Declension table of ?adakṣiṇya

Deva

MasculineSingularDualPlural
Nominativeadakṣiṇyaḥ adakṣiṇyau adakṣiṇyāḥ
Vocativeadakṣiṇya adakṣiṇyau adakṣiṇyāḥ
Accusativeadakṣiṇyam adakṣiṇyau adakṣiṇyān
Instrumentaladakṣiṇyena adakṣiṇyābhyām adakṣiṇyaiḥ adakṣiṇyebhiḥ
Dativeadakṣiṇyāya adakṣiṇyābhyām adakṣiṇyebhyaḥ
Ablativeadakṣiṇyāt adakṣiṇyābhyām adakṣiṇyebhyaḥ
Genitiveadakṣiṇyasya adakṣiṇyayoḥ adakṣiṇyānām
Locativeadakṣiṇye adakṣiṇyayoḥ adakṣiṇyeṣu

Compound adakṣiṇya -

Adverb -adakṣiṇyam -adakṣiṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria