Declension table of ?adakṣiṇīyā

Deva

FeminineSingularDualPlural
Nominativeadakṣiṇīyā adakṣiṇīye adakṣiṇīyāḥ
Vocativeadakṣiṇīye adakṣiṇīye adakṣiṇīyāḥ
Accusativeadakṣiṇīyām adakṣiṇīye adakṣiṇīyāḥ
Instrumentaladakṣiṇīyayā adakṣiṇīyābhyām adakṣiṇīyābhiḥ
Dativeadakṣiṇīyāyai adakṣiṇīyābhyām adakṣiṇīyābhyaḥ
Ablativeadakṣiṇīyāyāḥ adakṣiṇīyābhyām adakṣiṇīyābhyaḥ
Genitiveadakṣiṇīyāyāḥ adakṣiṇīyayoḥ adakṣiṇīyānām
Locativeadakṣiṇīyāyām adakṣiṇīyayoḥ adakṣiṇīyāsu

Adverb -adakṣiṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria