Declension table of ?adakṣiṇīya

Deva

NeuterSingularDualPlural
Nominativeadakṣiṇīyam adakṣiṇīye adakṣiṇīyāni
Vocativeadakṣiṇīya adakṣiṇīye adakṣiṇīyāni
Accusativeadakṣiṇīyam adakṣiṇīye adakṣiṇīyāni
Instrumentaladakṣiṇīyena adakṣiṇīyābhyām adakṣiṇīyaiḥ
Dativeadakṣiṇīyāya adakṣiṇīyābhyām adakṣiṇīyebhyaḥ
Ablativeadakṣiṇīyāt adakṣiṇīyābhyām adakṣiṇīyebhyaḥ
Genitiveadakṣiṇīyasya adakṣiṇīyayoḥ adakṣiṇīyānām
Locativeadakṣiṇīye adakṣiṇīyayoḥ adakṣiṇīyeṣu

Compound adakṣiṇīya -

Adverb -adakṣiṇīyam -adakṣiṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria