Declension table of ?adakṣiṇīya

Deva

MasculineSingularDualPlural
Nominativeadakṣiṇīyaḥ adakṣiṇīyau adakṣiṇīyāḥ
Vocativeadakṣiṇīya adakṣiṇīyau adakṣiṇīyāḥ
Accusativeadakṣiṇīyam adakṣiṇīyau adakṣiṇīyān
Instrumentaladakṣiṇīyena adakṣiṇīyābhyām adakṣiṇīyaiḥ adakṣiṇīyebhiḥ
Dativeadakṣiṇīyāya adakṣiṇīyābhyām adakṣiṇīyebhyaḥ
Ablativeadakṣiṇīyāt adakṣiṇīyābhyām adakṣiṇīyebhyaḥ
Genitiveadakṣiṇīyasya adakṣiṇīyayoḥ adakṣiṇīyānām
Locativeadakṣiṇīye adakṣiṇīyayoḥ adakṣiṇīyeṣu

Compound adakṣiṇīya -

Adverb -adakṣiṇīyam -adakṣiṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria