Declension table of ?adakṣiṇā

Deva

FeminineSingularDualPlural
Nominativeadakṣiṇā adakṣiṇe adakṣiṇāḥ
Vocativeadakṣiṇe adakṣiṇe adakṣiṇāḥ
Accusativeadakṣiṇām adakṣiṇe adakṣiṇāḥ
Instrumentaladakṣiṇayā adakṣiṇābhyām adakṣiṇābhiḥ
Dativeadakṣiṇāyai adakṣiṇābhyām adakṣiṇābhyaḥ
Ablativeadakṣiṇāyāḥ adakṣiṇābhyām adakṣiṇābhyaḥ
Genitiveadakṣiṇāyāḥ adakṣiṇayoḥ adakṣiṇānām
Locativeadakṣiṇāyām adakṣiṇayoḥ adakṣiṇāsu

Adverb -adakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria