Declension table of ?adakṣa

Deva

MasculineSingularDualPlural
Nominativeadakṣaḥ adakṣau adakṣāḥ
Vocativeadakṣa adakṣau adakṣāḥ
Accusativeadakṣam adakṣau adakṣān
Instrumentaladakṣeṇa adakṣābhyām adakṣaiḥ adakṣebhiḥ
Dativeadakṣāya adakṣābhyām adakṣebhyaḥ
Ablativeadakṣāt adakṣābhyām adakṣebhyaḥ
Genitiveadakṣasya adakṣayoḥ adakṣāṇām
Locativeadakṣe adakṣayoḥ adakṣeṣu

Compound adakṣa -

Adverb -adakṣam -adakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria