Declension table of ?adaivā

Deva

FeminineSingularDualPlural
Nominativeadaivā adaive adaivāḥ
Vocativeadaive adaive adaivāḥ
Accusativeadaivām adaive adaivāḥ
Instrumentaladaivayā adaivābhyām adaivābhiḥ
Dativeadaivāyai adaivābhyām adaivābhyaḥ
Ablativeadaivāyāḥ adaivābhyām adaivābhyaḥ
Genitiveadaivāyāḥ adaivayoḥ adaivānām
Locativeadaivāyām adaivayoḥ adaivāsu

Adverb -adaivam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria