Declension table of ?adaiva

Deva

NeuterSingularDualPlural
Nominativeadaivam adaive adaivāni
Vocativeadaiva adaive adaivāni
Accusativeadaivam adaive adaivāni
Instrumentaladaivena adaivābhyām adaivaiḥ
Dativeadaivāya adaivābhyām adaivebhyaḥ
Ablativeadaivāt adaivābhyām adaivebhyaḥ
Genitiveadaivasya adaivayoḥ adaivānām
Locativeadaive adaivayoḥ adaiveṣu

Compound adaiva -

Adverb -adaivam -adaivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria