Declension table of ?adaiva

Deva

MasculineSingularDualPlural
Nominativeadaivaḥ adaivau adaivāḥ
Vocativeadaiva adaivau adaivāḥ
Accusativeadaivam adaivau adaivān
Instrumentaladaivena adaivābhyām adaivaiḥ adaivebhiḥ
Dativeadaivāya adaivābhyām adaivebhyaḥ
Ablativeadaivāt adaivābhyām adaivebhyaḥ
Genitiveadaivasya adaivayoḥ adaivānām
Locativeadaive adaivayoḥ adaiveṣu

Compound adaiva -

Adverb -adaivam -adaivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria