Declension table of ?adaiteya

Deva

MasculineSingularDualPlural
Nominativeadaiteyaḥ adaiteyau adaiteyāḥ
Vocativeadaiteya adaiteyau adaiteyāḥ
Accusativeadaiteyam adaiteyau adaiteyān
Instrumentaladaiteyena adaiteyābhyām adaiteyaiḥ adaiteyebhiḥ
Dativeadaiteyāya adaiteyābhyām adaiteyebhyaḥ
Ablativeadaiteyāt adaiteyābhyām adaiteyebhyaḥ
Genitiveadaiteyasya adaiteyayoḥ adaiteyānām
Locativeadaiteye adaiteyayoḥ adaiteyeṣu

Compound adaiteya -

Adverb -adaiteyam -adaiteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria