Declension table of ?adagdha

Deva

NeuterSingularDualPlural
Nominativeadagdham adagdhe adagdhāni
Vocativeadagdha adagdhe adagdhāni
Accusativeadagdham adagdhe adagdhāni
Instrumentaladagdhena adagdhābhyām adagdhaiḥ
Dativeadagdhāya adagdhābhyām adagdhebhyaḥ
Ablativeadagdhāt adagdhābhyām adagdhebhyaḥ
Genitiveadagdhasya adagdhayoḥ adagdhānām
Locativeadagdhe adagdhayoḥ adagdheṣu

Compound adagdha -

Adverb -adagdham -adagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria