Declension table of ?adagdha

Deva

MasculineSingularDualPlural
Nominativeadagdhaḥ adagdhau adagdhāḥ
Vocativeadagdha adagdhau adagdhāḥ
Accusativeadagdham adagdhau adagdhān
Instrumentaladagdhena adagdhābhyām adagdhaiḥ adagdhebhiḥ
Dativeadagdhāya adagdhābhyām adagdhebhyaḥ
Ablativeadagdhāt adagdhābhyām adagdhebhyaḥ
Genitiveadagdhasya adagdhayoḥ adagdhānām
Locativeadagdhe adagdhayoḥ adagdheṣu

Compound adagdha -

Adverb -adagdham -adagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria