Declension table of ?adabha

Deva

MasculineSingularDualPlural
Nominativeadabhaḥ adabhau adabhāḥ
Vocativeadabha adabhau adabhāḥ
Accusativeadabham adabhau adabhān
Instrumentaladabhena adabhābhyām adabhaiḥ adabhebhiḥ
Dativeadabhāya adabhābhyām adabhebhyaḥ
Ablativeadabhāt adabhābhyām adabhebhyaḥ
Genitiveadabhasya adabhayoḥ adabhānām
Locativeadabhe adabhayoḥ adabheṣu

Compound adabha -

Adverb -adabham -adabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria