Declension table of ?adabdhadhīti

Deva

NeuterSingularDualPlural
Nominativeadabdhadhīti adabdhadhītinī adabdhadhītīni
Vocativeadabdhadhīti adabdhadhītinī adabdhadhītīni
Accusativeadabdhadhīti adabdhadhītinī adabdhadhītīni
Instrumentaladabdhadhītinā adabdhadhītibhyām adabdhadhītibhiḥ
Dativeadabdhadhītine adabdhadhītibhyām adabdhadhītibhyaḥ
Ablativeadabdhadhītinaḥ adabdhadhītibhyām adabdhadhītibhyaḥ
Genitiveadabdhadhītinaḥ adabdhadhītinoḥ adabdhadhītīnām
Locativeadabdhadhītini adabdhadhītinoḥ adabdhadhītiṣu

Compound adabdhadhīti -

Adverb -adabdhadhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria