Declension table of ?adabdhadhīti

Deva

MasculineSingularDualPlural
Nominativeadabdhadhītiḥ adabdhadhītī adabdhadhītayaḥ
Vocativeadabdhadhīte adabdhadhītī adabdhadhītayaḥ
Accusativeadabdhadhītim adabdhadhītī adabdhadhītīn
Instrumentaladabdhadhītinā adabdhadhītibhyām adabdhadhītibhiḥ
Dativeadabdhadhītaye adabdhadhītibhyām adabdhadhītibhyaḥ
Ablativeadabdhadhīteḥ adabdhadhītibhyām adabdhadhītibhyaḥ
Genitiveadabdhadhīteḥ adabdhadhītyoḥ adabdhadhītīnām
Locativeadabdhadhītau adabdhadhītyoḥ adabdhadhītiṣu

Compound adabdhadhīti -

Adverb -adabdhadhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria