Declension table of ?adabdhāsu

Deva

MasculineSingularDualPlural
Nominativeadabdhāsuḥ adabdhāsū adabdhāsavaḥ
Vocativeadabdhāso adabdhāsū adabdhāsavaḥ
Accusativeadabdhāsum adabdhāsū adabdhāsūn
Instrumentaladabdhāsunā adabdhāsubhyām adabdhāsubhiḥ
Dativeadabdhāsave adabdhāsubhyām adabdhāsubhyaḥ
Ablativeadabdhāsoḥ adabdhāsubhyām adabdhāsubhyaḥ
Genitiveadabdhāsoḥ adabdhāsvoḥ adabdhāsūnām
Locativeadabdhāsau adabdhāsvoḥ adabdhāsuṣu

Compound adabdhāsu -

Adverb -adabdhāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria