Declension table of ?adabdha

Deva

NeuterSingularDualPlural
Nominativeadabdham adabdhe adabdhāni
Vocativeadabdha adabdhe adabdhāni
Accusativeadabdham adabdhe adabdhāni
Instrumentaladabdhena adabdhābhyām adabdhaiḥ
Dativeadabdhāya adabdhābhyām adabdhebhyaḥ
Ablativeadabdhāt adabdhābhyām adabdhebhyaḥ
Genitiveadabdhasya adabdhayoḥ adabdhānām
Locativeadabdhe adabdhayoḥ adabdheṣu

Compound adabdha -

Adverb -adabdham -adabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria