Declension table of ?adāśvasā

Deva

FeminineSingularDualPlural
Nominativeadāśvasā adāśvase adāśvasāḥ
Vocativeadāśvase adāśvase adāśvasāḥ
Accusativeadāśvasām adāśvase adāśvasāḥ
Instrumentaladāśvasayā adāśvasābhyām adāśvasābhiḥ
Dativeadāśvasāyai adāśvasābhyām adāśvasābhyaḥ
Ablativeadāśvasāyāḥ adāśvasābhyām adāśvasābhyaḥ
Genitiveadāśvasāyāḥ adāśvasayoḥ adāśvasānām
Locativeadāśvasāyām adāśvasayoḥ adāśvasāsu

Adverb -adāśvasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria