Declension table of ?adāśvas

Deva

NeuterSingularDualPlural
Nominativeadāśvat adāśuṣī adāśvāṃsi
Vocativeadāśvat adāśuṣī adāśvāṃsi
Accusativeadāśvat adāśuṣī adāśvāṃsi
Instrumentaladāśuṣā adāśvadbhyām adāśvadbhiḥ
Dativeadāśuṣe adāśvadbhyām adāśvadbhyaḥ
Ablativeadāśuṣaḥ adāśvadbhyām adāśvadbhyaḥ
Genitiveadāśuṣaḥ adāśuṣoḥ adāśuṣām
Locativeadāśuṣi adāśuṣoḥ adāśvatsu

Compound adāśvat -

Adverb -adāśvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria