Declension table of ?adāśuri

Deva

MasculineSingularDualPlural
Nominativeadāśuriḥ adāśurī adāśurayaḥ
Vocativeadāśure adāśurī adāśurayaḥ
Accusativeadāśurim adāśurī adāśurīn
Instrumentaladāśuriṇā adāśuribhyām adāśuribhiḥ
Dativeadāśuraye adāśuribhyām adāśuribhyaḥ
Ablativeadāśureḥ adāśuribhyām adāśuribhyaḥ
Genitiveadāśureḥ adāśuryoḥ adāśurīṇām
Locativeadāśurau adāśuryoḥ adāśuriṣu

Compound adāśuri -

Adverb -adāśuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria