Declension table of ?adātṛ

Deva

NeuterSingularDualPlural
Nominativeadātṛ adātṛṇī adātṝṇi
Vocativeadātṛ adātṛṇī adātṝṇi
Accusativeadātṛ adātṛṇī adātṝṇi
Instrumentaladātṛṇā adātṛbhyām adātṛbhiḥ
Dativeadātṛṇe adātṛbhyām adātṛbhyaḥ
Ablativeadātṛṇaḥ adātṛbhyām adātṛbhyaḥ
Genitiveadātṛṇaḥ adātṛṇoḥ adātṝṇām
Locativeadātṛṇi adātṛṇoḥ adātṛṣu

Compound adātṛ -

Adverb -adātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria