Declension table of ?adāsyat

Deva

MasculineSingularDualPlural
Nominativeadāsyan adāsyantau adāsyantaḥ
Vocativeadāsyan adāsyantau adāsyantaḥ
Accusativeadāsyantam adāsyantau adāsyataḥ
Instrumentaladāsyatā adāsyadbhyām adāsyadbhiḥ
Dativeadāsyate adāsyadbhyām adāsyadbhyaḥ
Ablativeadāsyataḥ adāsyadbhyām adāsyadbhyaḥ
Genitiveadāsyataḥ adāsyatoḥ adāsyatām
Locativeadāsyati adāsyatoḥ adāsyatsu

Compound adāsyat -

Adverb -adāsyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria