Declension table of ?adānta

Deva

NeuterSingularDualPlural
Nominativeadāntam adānte adāntāni
Vocativeadānta adānte adāntāni
Accusativeadāntam adānte adāntāni
Instrumentaladāntena adāntābhyām adāntaiḥ
Dativeadāntāya adāntābhyām adāntebhyaḥ
Ablativeadāntāt adāntābhyām adāntebhyaḥ
Genitiveadāntasya adāntayoḥ adāntānām
Locativeadānte adāntayoḥ adānteṣu

Compound adānta -

Adverb -adāntam -adāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria