Declension table of ?adānta

Deva

MasculineSingularDualPlural
Nominativeadāntaḥ adāntau adāntāḥ
Vocativeadānta adāntau adāntāḥ
Accusativeadāntam adāntau adāntān
Instrumentaladāntena adāntābhyām adāntaiḥ adāntebhiḥ
Dativeadāntāya adāntābhyām adāntebhyaḥ
Ablativeadāntāt adāntābhyām adāntebhyaḥ
Genitiveadāntasya adāntayoḥ adāntānām
Locativeadānte adāntayoḥ adānteṣu

Compound adānta -

Adverb -adāntam -adāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria