Declension table of ?adāna

Deva

NeuterSingularDualPlural
Nominativeadānam adāne adānāni
Vocativeadāna adāne adānāni
Accusativeadānam adāne adānāni
Instrumentaladānena adānābhyām adānaiḥ
Dativeadānāya adānābhyām adānebhyaḥ
Ablativeadānāt adānābhyām adānebhyaḥ
Genitiveadānasya adānayoḥ adānānām
Locativeadāne adānayoḥ adāneṣu

Compound adāna -

Adverb -adānam -adānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria