Declension table of ?adākṣiṇya

Deva

NeuterSingularDualPlural
Nominativeadākṣiṇyam adākṣiṇye adākṣiṇyāni
Vocativeadākṣiṇya adākṣiṇye adākṣiṇyāni
Accusativeadākṣiṇyam adākṣiṇye adākṣiṇyāni
Instrumentaladākṣiṇyena adākṣiṇyābhyām adākṣiṇyaiḥ
Dativeadākṣiṇyāya adākṣiṇyābhyām adākṣiṇyebhyaḥ
Ablativeadākṣiṇyāt adākṣiṇyābhyām adākṣiṇyebhyaḥ
Genitiveadākṣiṇyasya adākṣiṇyayoḥ adākṣiṇyānām
Locativeadākṣiṇye adākṣiṇyayoḥ adākṣiṇyeṣu

Compound adākṣiṇya -

Adverb -adākṣiṇyam -adākṣiṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria