Declension table of ?adāhuka

Deva

NeuterSingularDualPlural
Nominativeadāhukam adāhuke adāhukāni
Vocativeadāhuka adāhuke adāhukāni
Accusativeadāhukam adāhuke adāhukāni
Instrumentaladāhukena adāhukābhyām adāhukaiḥ
Dativeadāhukāya adāhukābhyām adāhukebhyaḥ
Ablativeadāhukāt adāhukābhyām adāhukebhyaḥ
Genitiveadāhukasya adāhukayoḥ adāhukānām
Locativeadāhuke adāhukayoḥ adāhukeṣu

Compound adāhuka -

Adverb -adāhukam -adāhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria