Declension table of ?adaṇḍya

Deva

MasculineSingularDualPlural
Nominativeadaṇḍyaḥ adaṇḍyau adaṇḍyāḥ
Vocativeadaṇḍya adaṇḍyau adaṇḍyāḥ
Accusativeadaṇḍyam adaṇḍyau adaṇḍyān
Instrumentaladaṇḍyena adaṇḍyābhyām adaṇḍyaiḥ adaṇḍyebhiḥ
Dativeadaṇḍyāya adaṇḍyābhyām adaṇḍyebhyaḥ
Ablativeadaṇḍyāt adaṇḍyābhyām adaṇḍyebhyaḥ
Genitiveadaṇḍyasya adaṇḍyayoḥ adaṇḍyānām
Locativeadaṇḍye adaṇḍyayoḥ adaṇḍyeṣu

Compound adaṇḍya -

Adverb -adaṇḍyam -adaṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria