Declension table of ?adaṇḍavāsika

Deva

MasculineSingularDualPlural
Nominativeadaṇḍavāsikaḥ adaṇḍavāsikau adaṇḍavāsikāḥ
Vocativeadaṇḍavāsika adaṇḍavāsikau adaṇḍavāsikāḥ
Accusativeadaṇḍavāsikam adaṇḍavāsikau adaṇḍavāsikān
Instrumentaladaṇḍavāsikena adaṇḍavāsikābhyām adaṇḍavāsikaiḥ adaṇḍavāsikebhiḥ
Dativeadaṇḍavāsikāya adaṇḍavāsikābhyām adaṇḍavāsikebhyaḥ
Ablativeadaṇḍavāsikāt adaṇḍavāsikābhyām adaṇḍavāsikebhyaḥ
Genitiveadaṇḍavāsikasya adaṇḍavāsikayoḥ adaṇḍavāsikānām
Locativeadaṇḍavāsike adaṇḍavāsikayoḥ adaṇḍavāsikeṣu

Compound adaṇḍavāsika -

Adverb -adaṇḍavāsikam -adaṇḍavāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria