Declension table of ?adaṇḍanīyā

Deva

FeminineSingularDualPlural
Nominativeadaṇḍanīyā adaṇḍanīye adaṇḍanīyāḥ
Vocativeadaṇḍanīye adaṇḍanīye adaṇḍanīyāḥ
Accusativeadaṇḍanīyām adaṇḍanīye adaṇḍanīyāḥ
Instrumentaladaṇḍanīyayā adaṇḍanīyābhyām adaṇḍanīyābhiḥ
Dativeadaṇḍanīyāyai adaṇḍanīyābhyām adaṇḍanīyābhyaḥ
Ablativeadaṇḍanīyāyāḥ adaṇḍanīyābhyām adaṇḍanīyābhyaḥ
Genitiveadaṇḍanīyāyāḥ adaṇḍanīyayoḥ adaṇḍanīyānām
Locativeadaṇḍanīyāyām adaṇḍanīyayoḥ adaṇḍanīyāsu

Adverb -adaṇḍanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria