Declension table of ?adaṇḍanīya

Deva

NeuterSingularDualPlural
Nominativeadaṇḍanīyam adaṇḍanīye adaṇḍanīyāni
Vocativeadaṇḍanīya adaṇḍanīye adaṇḍanīyāni
Accusativeadaṇḍanīyam adaṇḍanīye adaṇḍanīyāni
Instrumentaladaṇḍanīyena adaṇḍanīyābhyām adaṇḍanīyaiḥ
Dativeadaṇḍanīyāya adaṇḍanīyābhyām adaṇḍanīyebhyaḥ
Ablativeadaṇḍanīyāt adaṇḍanīyābhyām adaṇḍanīyebhyaḥ
Genitiveadaṇḍanīyasya adaṇḍanīyayoḥ adaṇḍanīyānām
Locativeadaṇḍanīye adaṇḍanīyayoḥ adaṇḍanīyeṣu

Compound adaṇḍanīya -

Adverb -adaṇḍanīyam -adaṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria