Declension table of ?adaṇḍana

Deva

NeuterSingularDualPlural
Nominativeadaṇḍanam adaṇḍane adaṇḍanāni
Vocativeadaṇḍana adaṇḍane adaṇḍanāni
Accusativeadaṇḍanam adaṇḍane adaṇḍanāni
Instrumentaladaṇḍanena adaṇḍanābhyām adaṇḍanaiḥ
Dativeadaṇḍanāya adaṇḍanābhyām adaṇḍanebhyaḥ
Ablativeadaṇḍanāt adaṇḍanābhyām adaṇḍanebhyaḥ
Genitiveadaṇḍanasya adaṇḍanayoḥ adaṇḍanānām
Locativeadaṇḍane adaṇḍanayoḥ adaṇḍaneṣu

Compound adaṇḍana -

Adverb -adaṇḍanam -adaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria