Declension table of ?adaṇḍa

Deva

NeuterSingularDualPlural
Nominativeadaṇḍam adaṇḍe adaṇḍāni
Vocativeadaṇḍa adaṇḍe adaṇḍāni
Accusativeadaṇḍam adaṇḍe adaṇḍāni
Instrumentaladaṇḍena adaṇḍābhyām adaṇḍaiḥ
Dativeadaṇḍāya adaṇḍābhyām adaṇḍebhyaḥ
Ablativeadaṇḍāt adaṇḍābhyām adaṇḍebhyaḥ
Genitiveadaṇḍasya adaṇḍayoḥ adaṇḍānām
Locativeadaṇḍe adaṇḍayoḥ adaṇḍeṣu

Compound adaṇḍa -

Adverb -adaṇḍam -adaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria