Declension table of ?adṛśyat

Deva

MasculineSingularDualPlural
Nominativeadṛśyan adṛśyantau adṛśyantaḥ
Vocativeadṛśyan adṛśyantau adṛśyantaḥ
Accusativeadṛśyantam adṛśyantau adṛśyataḥ
Instrumentaladṛśyatā adṛśyadbhyām adṛśyadbhiḥ
Dativeadṛśyate adṛśyadbhyām adṛśyadbhyaḥ
Ablativeadṛśyataḥ adṛśyadbhyām adṛśyadbhyaḥ
Genitiveadṛśyataḥ adṛśyatoḥ adṛśyatām
Locativeadṛśyati adṛśyatoḥ adṛśyatsu

Compound adṛśyat -

Adverb -adṛśyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria