Declension table of ?adṛśyakaraṇa

Deva

NeuterSingularDualPlural
Nominativeadṛśyakaraṇam adṛśyakaraṇe adṛśyakaraṇāni
Vocativeadṛśyakaraṇa adṛśyakaraṇe adṛśyakaraṇāni
Accusativeadṛśyakaraṇam adṛśyakaraṇe adṛśyakaraṇāni
Instrumentaladṛśyakaraṇena adṛśyakaraṇābhyām adṛśyakaraṇaiḥ
Dativeadṛśyakaraṇāya adṛśyakaraṇābhyām adṛśyakaraṇebhyaḥ
Ablativeadṛśyakaraṇāt adṛśyakaraṇābhyām adṛśyakaraṇebhyaḥ
Genitiveadṛśyakaraṇasya adṛśyakaraṇayoḥ adṛśyakaraṇānām
Locativeadṛśyakaraṇe adṛśyakaraṇayoḥ adṛśyakaraṇeṣu

Compound adṛśyakaraṇa -

Adverb -adṛśyakaraṇam -adṛśyakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria