Declension table of ?adṛpyat

Deva

NeuterSingularDualPlural
Nominativeadṛpyat adṛpyantī adṛpyatī adṛpyanti
Vocativeadṛpyat adṛpyantī adṛpyatī adṛpyanti
Accusativeadṛpyat adṛpyantī adṛpyatī adṛpyanti
Instrumentaladṛpyatā adṛpyadbhyām adṛpyadbhiḥ
Dativeadṛpyate adṛpyadbhyām adṛpyadbhyaḥ
Ablativeadṛpyataḥ adṛpyadbhyām adṛpyadbhyaḥ
Genitiveadṛpyataḥ adṛpyatoḥ adṛpyatām
Locativeadṛpyati adṛpyatoḥ adṛpyatsu

Adverb -adṛpyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria