Declension table of ?adṛpta

Deva

NeuterSingularDualPlural
Nominativeadṛptam adṛpte adṛptāni
Vocativeadṛpta adṛpte adṛptāni
Accusativeadṛptam adṛpte adṛptāni
Instrumentaladṛptena adṛptābhyām adṛptaiḥ
Dativeadṛptāya adṛptābhyām adṛptebhyaḥ
Ablativeadṛptāt adṛptābhyām adṛptebhyaḥ
Genitiveadṛptasya adṛptayoḥ adṛptānām
Locativeadṛpte adṛptayoḥ adṛpteṣu

Compound adṛpta -

Adverb -adṛptam -adṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria