Declension table of ?adṛpta

Deva

MasculineSingularDualPlural
Nominativeadṛptaḥ adṛptau adṛptāḥ
Vocativeadṛpta adṛptau adṛptāḥ
Accusativeadṛptam adṛptau adṛptān
Instrumentaladṛptena adṛptābhyām adṛptaiḥ adṛptebhiḥ
Dativeadṛptāya adṛptābhyām adṛptebhyaḥ
Ablativeadṛptāt adṛptābhyām adṛptebhyaḥ
Genitiveadṛptasya adṛptayoḥ adṛptānām
Locativeadṛpte adṛptayoḥ adṛpteṣu

Compound adṛpta -

Adverb -adṛptam -adṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria