Declension table of ?adṛpita

Deva

NeuterSingularDualPlural
Nominativeadṛpitam adṛpite adṛpitāni
Vocativeadṛpita adṛpite adṛpitāni
Accusativeadṛpitam adṛpite adṛpitāni
Instrumentaladṛpitena adṛpitābhyām adṛpitaiḥ
Dativeadṛpitāya adṛpitābhyām adṛpitebhyaḥ
Ablativeadṛpitāt adṛpitābhyām adṛpitebhyaḥ
Genitiveadṛpitasya adṛpitayoḥ adṛpitānām
Locativeadṛpite adṛpitayoḥ adṛpiteṣu

Compound adṛpita -

Adverb -adṛpitam -adṛpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria