Declension table of ?adṛpita

Deva

MasculineSingularDualPlural
Nominativeadṛpitaḥ adṛpitau adṛpitāḥ
Vocativeadṛpita adṛpitau adṛpitāḥ
Accusativeadṛpitam adṛpitau adṛpitān
Instrumentaladṛpitena adṛpitābhyām adṛpitaiḥ adṛpitebhiḥ
Dativeadṛpitāya adṛpitābhyām adṛpitebhyaḥ
Ablativeadṛpitāt adṛpitābhyām adṛpitebhyaḥ
Genitiveadṛpitasya adṛpitayoḥ adṛpitānām
Locativeadṛpite adṛpitayoḥ adṛpiteṣu

Compound adṛpita -

Adverb -adṛpitam -adṛpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria