Declension table of ?adṛṣṭikā

Deva

FeminineSingularDualPlural
Nominativeadṛṣṭikā adṛṣṭike adṛṣṭikāḥ
Vocativeadṛṣṭike adṛṣṭike adṛṣṭikāḥ
Accusativeadṛṣṭikām adṛṣṭike adṛṣṭikāḥ
Instrumentaladṛṣṭikayā adṛṣṭikābhyām adṛṣṭikābhiḥ
Dativeadṛṣṭikāyai adṛṣṭikābhyām adṛṣṭikābhyaḥ
Ablativeadṛṣṭikāyāḥ adṛṣṭikābhyām adṛṣṭikābhyaḥ
Genitiveadṛṣṭikāyāḥ adṛṣṭikayoḥ adṛṣṭikānām
Locativeadṛṣṭikāyām adṛṣṭikayoḥ adṛṣṭikāsu

Adverb -adṛṣṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria