Declension table of ?adṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeadṛṣṭiḥ adṛṣṭī adṛṣṭayaḥ
Vocativeadṛṣṭe adṛṣṭī adṛṣṭayaḥ
Accusativeadṛṣṭim adṛṣṭī adṛṣṭīḥ
Instrumentaladṛṣṭyā adṛṣṭibhyām adṛṣṭibhiḥ
Dativeadṛṣṭyai adṛṣṭaye adṛṣṭibhyām adṛṣṭibhyaḥ
Ablativeadṛṣṭyāḥ adṛṣṭeḥ adṛṣṭibhyām adṛṣṭibhyaḥ
Genitiveadṛṣṭyāḥ adṛṣṭeḥ adṛṣṭyoḥ adṛṣṭīnām
Locativeadṛṣṭyām adṛṣṭau adṛṣṭyoḥ adṛṣṭiṣu

Compound adṛṣṭi -

Adverb -adṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria