Declension table of ?adṛṣṭavat

Deva

NeuterSingularDualPlural
Nominativeadṛṣṭavat adṛṣṭavantī adṛṣṭavatī adṛṣṭavanti
Vocativeadṛṣṭavat adṛṣṭavantī adṛṣṭavatī adṛṣṭavanti
Accusativeadṛṣṭavat adṛṣṭavantī adṛṣṭavatī adṛṣṭavanti
Instrumentaladṛṣṭavatā adṛṣṭavadbhyām adṛṣṭavadbhiḥ
Dativeadṛṣṭavate adṛṣṭavadbhyām adṛṣṭavadbhyaḥ
Ablativeadṛṣṭavataḥ adṛṣṭavadbhyām adṛṣṭavadbhyaḥ
Genitiveadṛṣṭavataḥ adṛṣṭavatoḥ adṛṣṭavatām
Locativeadṛṣṭavati adṛṣṭavatoḥ adṛṣṭavatsu

Adverb -adṛṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria