Declension table of ?adṛṣṭavat

Deva

MasculineSingularDualPlural
Nominativeadṛṣṭavān adṛṣṭavantau adṛṣṭavantaḥ
Vocativeadṛṣṭavan adṛṣṭavantau adṛṣṭavantaḥ
Accusativeadṛṣṭavantam adṛṣṭavantau adṛṣṭavataḥ
Instrumentaladṛṣṭavatā adṛṣṭavadbhyām adṛṣṭavadbhiḥ
Dativeadṛṣṭavate adṛṣṭavadbhyām adṛṣṭavadbhyaḥ
Ablativeadṛṣṭavataḥ adṛṣṭavadbhyām adṛṣṭavadbhyaḥ
Genitiveadṛṣṭavataḥ adṛṣṭavatoḥ adṛṣṭavatām
Locativeadṛṣṭavati adṛṣṭavatoḥ adṛṣṭavatsu

Compound adṛṣṭavat -

Adverb -adṛṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria